B 183-23 Gurghurībandhanamūlasiddhipūjāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 183/23
Title: Gurghurībandhanamūlasiddhipūjāvidhi
Dimensions: 28 x 12 cm x 45 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/742
Remarks:


Reel No. B 183-23 Inventory No. 38700

Title Ghāgharabandhana mūlasiddhipūjāvidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Reference See Reference of B 183/24

Manuscript Details

Script Newari (pracalita)

Material paper (loose)

State complete

Size 28.0 x 12.0 cm

Folios 46

Lines per Folio 7

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/742

Used for edition

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrī 3 mahāgaṇapataye namaḥ ||

śrīgurupādukābhyāṃ namaḥ ||

śrī 3 kubjikāmū(2)rttināṭeśvaramahābhairavāye namaḥ ||     ||

tato ghurghurībandha mūlasiddhividhi (3) lirkhyate ||

nakasa akhālasa pūjā yāya || svāna kokāya mateva ||     ||

nāśva(4)lasa pūjā hṅyāya || 

vali ādina saṃpradāya ghāghala mālako boya ||

pūjā saṃka(5)lpa ||     || (fol. 1v1–5)

End

astra mantrana vali thvaya || (4)

nosiya vali bhokaruya ||     ||

devahlāyava namaskāra yāṅāva laṃ (5) pyākhana huyakāva vaya ||

akhāla dvālasa laṃsoyāva dukāya || devahlāya ||     ||

ekā(6)neka || svāna kayāva sakaletāṃ biyāva che choya ||     ||

ghāghala toyatā sagvana kāya ci(7)pana thiya māla ||     ||

cakrodhāra yāṅā talesa kaumārī arccana vidhithyaṃ || kaumārī choya (8) nāśvarasaṃ ||     || (fol. 46v3–8)

Colophon

thvate ghurghurībandhana mūlasiddhi pūjāvidhi samāptaḥ ||

śubham bhavatu sarvvadā ||

(fol. 46v)

Microfilm Details

Reel No. B 183/23

Date of Filming 12-01-1972

Exposures 47

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/JM

Date 07-04-2005

Bibliography